AESTHETIC

Màu nền
Font chữ
Font size
Chiều cao dòng

भर्तुः हृदयं विदारयित्वा सुन्दरनेत्रा अमरस्री किं न कर्तुं शक्नोति स्म, सा तं मोहयति, तं व्याकुलयति, कार्ये नयति, वन्यतमस्वप्नेषु अशक्यमानान् भोगान् ददाति, दुःखं च ददाति तस्याः वियोगेन ।

What could not the beautiful eyed Amarsri do by piercing the heart of her husband, she who fascinates him, intoxicates him, takes him to task, gives him the pleasures that couldn't be obtained in wildest dreams and puts him to sorrow by her separation.

••••••••

श्रीनवस्य कृते दर्शनीयं सर्वोत्तमं दर्शनं तस्य कमलनेत्रपत्न्याः मनोहरं सुन्दरं च मुखम् आसीत् इति सम्पूर्णः त्रिलोकः अवगतः अस्ति। तस्याः गन्धयुक्ताः कुण्डलानि एव गन्धं प्राप्तुं सर्वोत्तमम् आसीत् । तस्याः मधुरस्वरः एव सर्वोत्तमः श्रोतुं शक्यते स्म । तस्याः पत्राधरस्य भोगः एव उत्तमः रसः आसीत् । स्पर्शयोग्येषु सर्वेषु श्रेष्ठं तस्याः शरीरम् आसीत् । तस्य च ध्यानार्थं श्रेष्ठं वस्तु तस्याः यौवनं तस्मात् उत्पन्नं सुखं च आसीत्।

The entire Trilok is aware that for Srinav the best sight worth seeing was the lovely and beautiful face of his lotus-eyed wife. The best thing to smell was her scented locks. The best thing to hear was her sweet voice. The best taste was the enjoyment of her leaf-like lips. The best among all worth touching was her body. And the best thing for meditation to him was her youth and the pleasure arising from it.

Bạn đang đọc truyện trên: Truyen2U.Pro